Declension table of ?samāgamakṣaṇa

Deva

MasculineSingularDualPlural
Nominativesamāgamakṣaṇaḥ samāgamakṣaṇau samāgamakṣaṇāḥ
Vocativesamāgamakṣaṇa samāgamakṣaṇau samāgamakṣaṇāḥ
Accusativesamāgamakṣaṇam samāgamakṣaṇau samāgamakṣaṇān
Instrumentalsamāgamakṣaṇena samāgamakṣaṇābhyām samāgamakṣaṇaiḥ samāgamakṣaṇebhiḥ
Dativesamāgamakṣaṇāya samāgamakṣaṇābhyām samāgamakṣaṇebhyaḥ
Ablativesamāgamakṣaṇāt samāgamakṣaṇābhyām samāgamakṣaṇebhyaḥ
Genitivesamāgamakṣaṇasya samāgamakṣaṇayoḥ samāgamakṣaṇānām
Locativesamāgamakṣaṇe samāgamakṣaṇayoḥ samāgamakṣaṇeṣu

Compound samāgamakṣaṇa -

Adverb -samāgamakṣaṇam -samāgamakṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria