सुबन्तावली ?समागमक्षण

Roma

पुमान्एकद्विबहु
प्रथमासमागमक्षणः समागमक्षणौ समागमक्षणाः
सम्बोधनम्समागमक्षण समागमक्षणौ समागमक्षणाः
द्वितीयासमागमक्षणम् समागमक्षणौ समागमक्षणान्
तृतीयासमागमक्षणेन समागमक्षणाभ्याम् समागमक्षणैः समागमक्षणेभिः
चतुर्थीसमागमक्षणाय समागमक्षणाभ्याम् समागमक्षणेभ्यः
पञ्चमीसमागमक्षणात् समागमक्षणाभ्याम् समागमक्षणेभ्यः
षष्ठीसमागमक्षणस्य समागमक्षणयोः समागमक्षणानाम्
सप्तमीसमागमक्षणे समागमक्षणयोः समागमक्षणेषु

समास समागमक्षण

अव्यय ॰समागमक्षणम् ॰समागमक्षणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria