Declension table of ?samādhiyogarddhitapovidyāviraktimat

Deva

MasculineSingularDualPlural
Nominativesamādhiyogarddhitapovidyāviraktimān samādhiyogarddhitapovidyāviraktimantau samādhiyogarddhitapovidyāviraktimantaḥ
Vocativesamādhiyogarddhitapovidyāviraktiman samādhiyogarddhitapovidyāviraktimantau samādhiyogarddhitapovidyāviraktimantaḥ
Accusativesamādhiyogarddhitapovidyāviraktimantam samādhiyogarddhitapovidyāviraktimantau samādhiyogarddhitapovidyāviraktimataḥ
Instrumentalsamādhiyogarddhitapovidyāviraktimatā samādhiyogarddhitapovidyāviraktimadbhyām samādhiyogarddhitapovidyāviraktimadbhiḥ
Dativesamādhiyogarddhitapovidyāviraktimate samādhiyogarddhitapovidyāviraktimadbhyām samādhiyogarddhitapovidyāviraktimadbhyaḥ
Ablativesamādhiyogarddhitapovidyāviraktimataḥ samādhiyogarddhitapovidyāviraktimadbhyām samādhiyogarddhitapovidyāviraktimadbhyaḥ
Genitivesamādhiyogarddhitapovidyāviraktimataḥ samādhiyogarddhitapovidyāviraktimatoḥ samādhiyogarddhitapovidyāviraktimatām
Locativesamādhiyogarddhitapovidyāviraktimati samādhiyogarddhitapovidyāviraktimatoḥ samādhiyogarddhitapovidyāviraktimatsu

Compound samādhiyogarddhitapovidyāviraktimat -

Adverb -samādhiyogarddhitapovidyāviraktimantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria