सुबन्तावली समाधियोगर्द्धितपोविद्याविरक्तिमत्

Roma

पुमान्एकद्विबहु
प्रथमासमाधियोगर्द्धितपोविद्याविरक्तिमान् समाधियोगर्द्धितपोविद्याविरक्तिमन्तौ समाधियोगर्द्धितपोविद्याविरक्तिमन्तः
सम्बोधनम्समाधियोगर्द्धितपोविद्याविरक्तिमन् समाधियोगर्द्धितपोविद्याविरक्तिमन्तौ समाधियोगर्द्धितपोविद्याविरक्तिमन्तः
द्वितीयासमाधियोगर्द्धितपोविद्याविरक्तिमन्तम् समाधियोगर्द्धितपोविद्याविरक्तिमन्तौ समाधियोगर्द्धितपोविद्याविरक्तिमतः
तृतीयासमाधियोगर्द्धितपोविद्याविरक्तिमता समाधियोगर्द्धितपोविद्याविरक्तिमद्भ्याम् समाधियोगर्द्धितपोविद्याविरक्तिमद्भिः
चतुर्थीसमाधियोगर्द्धितपोविद्याविरक्तिमते समाधियोगर्द्धितपोविद्याविरक्तिमद्भ्याम् समाधियोगर्द्धितपोविद्याविरक्तिमद्भ्यः
पञ्चमीसमाधियोगर्द्धितपोविद्याविरक्तिमतः समाधियोगर्द्धितपोविद्याविरक्तिमद्भ्याम् समाधियोगर्द्धितपोविद्याविरक्तिमद्भ्यः
षष्ठीसमाधियोगर्द्धितपोविद्याविरक्तिमतः समाधियोगर्द्धितपोविद्याविरक्तिमतोः समाधियोगर्द्धितपोविद्याविरक्तिमताम्
सप्तमीसमाधियोगर्द्धितपोविद्याविरक्तिमति समाधियोगर्द्धितपोविद्याविरक्तिमतोः समाधियोगर्द्धितपोविद्याविरक्तिमत्सु

समास समाधियोगर्द्धितपोविद्याविरक्तिमत्

अव्यय ॰समाधियोगर्द्धितपोविद्याविरक्तिमन्तम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria