Declension table of samādhi

Deva

MasculineSingularDualPlural
Nominativesamādhiḥ samādhī samādhayaḥ
Vocativesamādhe samādhī samādhayaḥ
Accusativesamādhim samādhī samādhīn
Instrumentalsamādhinā samādhibhyām samādhibhiḥ
Dativesamādhaye samādhibhyām samādhibhyaḥ
Ablativesamādheḥ samādhibhyām samādhibhyaḥ
Genitivesamādheḥ samādhyoḥ samādhīnām
Locativesamādhau samādhyoḥ samādhiṣu

Compound samādhi -

Adverb -samādhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria