Declension table of ?salilabhara

Deva

MasculineSingularDualPlural
Nominativesalilabharaḥ salilabharau salilabharāḥ
Vocativesalilabhara salilabharau salilabharāḥ
Accusativesalilabharam salilabharau salilabharān
Instrumentalsalilabhareṇa salilabharābhyām salilabharaiḥ salilabharebhiḥ
Dativesalilabharāya salilabharābhyām salilabharebhyaḥ
Ablativesalilabharāt salilabharābhyām salilabharebhyaḥ
Genitivesalilabharasya salilabharayoḥ salilabharāṇām
Locativesalilabhare salilabharayoḥ salilabhareṣu

Compound salilabhara -

Adverb -salilabharam -salilabharāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria