सुबन्तावली ?सलिलभर

Roma

पुमान्एकद्विबहु
प्रथमासलिलभरः सलिलभरौ सलिलभराः
सम्बोधनम्सलिलभर सलिलभरौ सलिलभराः
द्वितीयासलिलभरम् सलिलभरौ सलिलभरान्
तृतीयासलिलभरेण सलिलभराभ्याम् सलिलभरैः सलिलभरेभिः
चतुर्थीसलिलभराय सलिलभराभ्याम् सलिलभरेभ्यः
पञ्चमीसलिलभरात् सलिलभराभ्याम् सलिलभरेभ्यः
षष्ठीसलिलभरस्य सलिलभरयोः सलिलभराणाम्
सप्तमीसलिलभरे सलिलभरयोः सलिलभरेषु

समास सलिलभर

अव्यय ॰सलिलभरम् ॰सलिलभरात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria