Declension table of ?saktughaṭākhyāyikā

Deva

FeminineSingularDualPlural
Nominativesaktughaṭākhyāyikā saktughaṭākhyāyike saktughaṭākhyāyikāḥ
Vocativesaktughaṭākhyāyike saktughaṭākhyāyike saktughaṭākhyāyikāḥ
Accusativesaktughaṭākhyāyikām saktughaṭākhyāyike saktughaṭākhyāyikāḥ
Instrumentalsaktughaṭākhyāyikayā saktughaṭākhyāyikābhyām saktughaṭākhyāyikābhiḥ
Dativesaktughaṭākhyāyikāyai saktughaṭākhyāyikābhyām saktughaṭākhyāyikābhyaḥ
Ablativesaktughaṭākhyāyikāyāḥ saktughaṭākhyāyikābhyām saktughaṭākhyāyikābhyaḥ
Genitivesaktughaṭākhyāyikāyāḥ saktughaṭākhyāyikayoḥ saktughaṭākhyāyikānām
Locativesaktughaṭākhyāyikāyām saktughaṭākhyāyikayoḥ saktughaṭākhyāyikāsu

Adverb -saktughaṭākhyāyikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria