सुबन्तावली ?सक्तुघटाख्यायिका

Roma

स्त्रीएकद्विबहु
प्रथमासक्तुघटाख्यायिका सक्तुघटाख्यायिके सक्तुघटाख्यायिकाः
सम्बोधनम्सक्तुघटाख्यायिके सक्तुघटाख्यायिके सक्तुघटाख्यायिकाः
द्वितीयासक्तुघटाख्यायिकाम् सक्तुघटाख्यायिके सक्तुघटाख्यायिकाः
तृतीयासक्तुघटाख्यायिकया सक्तुघटाख्यायिकाभ्याम् सक्तुघटाख्यायिकाभिः
चतुर्थीसक्तुघटाख्यायिकायै सक्तुघटाख्यायिकाभ्याम् सक्तुघटाख्यायिकाभ्यः
पञ्चमीसक्तुघटाख्यायिकायाः सक्तुघटाख्यायिकाभ्याम् सक्तुघटाख्यायिकाभ्यः
षष्ठीसक्तुघटाख्यायिकायाः सक्तुघटाख्यायिकयोः सक्तुघटाख्यायिकानाम्
सप्तमीसक्तुघटाख्यायिकायाम् सक्तुघटाख्यायिकयोः सक्तुघटाख्यायिकासु

अव्यय ॰सक्तुघटाख्यायिकम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria