Declension table of ?sakarṇaka

Deva

MasculineSingularDualPlural
Nominativesakarṇakaḥ sakarṇakau sakarṇakāḥ
Vocativesakarṇaka sakarṇakau sakarṇakāḥ
Accusativesakarṇakam sakarṇakau sakarṇakān
Instrumentalsakarṇakena sakarṇakābhyām sakarṇakaiḥ sakarṇakebhiḥ
Dativesakarṇakāya sakarṇakābhyām sakarṇakebhyaḥ
Ablativesakarṇakāt sakarṇakābhyām sakarṇakebhyaḥ
Genitivesakarṇakasya sakarṇakayoḥ sakarṇakānām
Locativesakarṇake sakarṇakayoḥ sakarṇakeṣu

Compound sakarṇaka -

Adverb -sakarṇakam -sakarṇakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria