सुबन्तावली ?सकर्णक

Roma

पुमान्एकद्विबहु
प्रथमासकर्णकः सकर्णकौ सकर्णकाः
सम्बोधनम्सकर्णक सकर्णकौ सकर्णकाः
द्वितीयासकर्णकम् सकर्णकौ सकर्णकान्
तृतीयासकर्णकेन सकर्णकाभ्याम् सकर्णकैः सकर्णकेभिः
चतुर्थीसकर्णकाय सकर्णकाभ्याम् सकर्णकेभ्यः
पञ्चमीसकर्णकात् सकर्णकाभ्याम् सकर्णकेभ्यः
षष्ठीसकर्णकस्य सकर्णकयोः सकर्णकानाम्
सप्तमीसकर्णके सकर्णकयोः सकर्णकेषु

समास सकर्णक

अव्यय ॰सकर्णकम् ॰सकर्णकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria