Declension table of ?sakalaśāntisaṅgraha

Deva

MasculineSingularDualPlural
Nominativesakalaśāntisaṅgrahaḥ sakalaśāntisaṅgrahau sakalaśāntisaṅgrahāḥ
Vocativesakalaśāntisaṅgraha sakalaśāntisaṅgrahau sakalaśāntisaṅgrahāḥ
Accusativesakalaśāntisaṅgraham sakalaśāntisaṅgrahau sakalaśāntisaṅgrahān
Instrumentalsakalaśāntisaṅgraheṇa sakalaśāntisaṅgrahābhyām sakalaśāntisaṅgrahaiḥ sakalaśāntisaṅgrahebhiḥ
Dativesakalaśāntisaṅgrahāya sakalaśāntisaṅgrahābhyām sakalaśāntisaṅgrahebhyaḥ
Ablativesakalaśāntisaṅgrahāt sakalaśāntisaṅgrahābhyām sakalaśāntisaṅgrahebhyaḥ
Genitivesakalaśāntisaṅgrahasya sakalaśāntisaṅgrahayoḥ sakalaśāntisaṅgrahāṇām
Locativesakalaśāntisaṅgrahe sakalaśāntisaṅgrahayoḥ sakalaśāntisaṅgraheṣu

Compound sakalaśāntisaṅgraha -

Adverb -sakalaśāntisaṅgraham -sakalaśāntisaṅgrahāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria