सुबन्तावली ?सकलशान्तिसङ्ग्रह

Roma

पुमान्एकद्विबहु
प्रथमासकलशान्तिसङ्ग्रहः सकलशान्तिसङ्ग्रहौ सकलशान्तिसङ्ग्रहाः
सम्बोधनम्सकलशान्तिसङ्ग्रह सकलशान्तिसङ्ग्रहौ सकलशान्तिसङ्ग्रहाः
द्वितीयासकलशान्तिसङ्ग्रहम् सकलशान्तिसङ्ग्रहौ सकलशान्तिसङ्ग्रहान्
तृतीयासकलशान्तिसङ्ग्रहेण सकलशान्तिसङ्ग्रहाभ्याम् सकलशान्तिसङ्ग्रहैः सकलशान्तिसङ्ग्रहेभिः
चतुर्थीसकलशान्तिसङ्ग्रहाय सकलशान्तिसङ्ग्रहाभ्याम् सकलशान्तिसङ्ग्रहेभ्यः
पञ्चमीसकलशान्तिसङ्ग्रहात् सकलशान्तिसङ्ग्रहाभ्याम् सकलशान्तिसङ्ग्रहेभ्यः
षष्ठीसकलशान्तिसङ्ग्रहस्य सकलशान्तिसङ्ग्रहयोः सकलशान्तिसङ्ग्रहाणाम्
सप्तमीसकलशान्तिसङ्ग्रहे सकलशान्तिसङ्ग्रहयोः सकलशान्तिसङ्ग्रहेषु

समास सकलशान्तिसङ्ग्रह

अव्यय ॰सकलशान्तिसङ्ग्रहम् ॰सकलशान्तिसङ्ग्रहात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria