Declension table of ?sakṛnnārāśaṃsa

Deva

MasculineSingularDualPlural
Nominativesakṛnnārāśaṃsaḥ sakṛnnārāśaṃsau sakṛnnārāśaṃsāḥ
Vocativesakṛnnārāśaṃsa sakṛnnārāśaṃsau sakṛnnārāśaṃsāḥ
Accusativesakṛnnārāśaṃsam sakṛnnārāśaṃsau sakṛnnārāśaṃsān
Instrumentalsakṛnnārāśaṃsena sakṛnnārāśaṃsābhyām sakṛnnārāśaṃsaiḥ sakṛnnārāśaṃsebhiḥ
Dativesakṛnnārāśaṃsāya sakṛnnārāśaṃsābhyām sakṛnnārāśaṃsebhyaḥ
Ablativesakṛnnārāśaṃsāt sakṛnnārāśaṃsābhyām sakṛnnārāśaṃsebhyaḥ
Genitivesakṛnnārāśaṃsasya sakṛnnārāśaṃsayoḥ sakṛnnārāśaṃsānām
Locativesakṛnnārāśaṃse sakṛnnārāśaṃsayoḥ sakṛnnārāśaṃseṣu

Compound sakṛnnārāśaṃsa -

Adverb -sakṛnnārāśaṃsam -sakṛnnārāśaṃsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria