सुबन्तावली ?सकृन्नाराशंस

Roma

पुमान्एकद्विबहु
प्रथमासकृन्नाराशंसः सकृन्नाराशंसौ सकृन्नाराशंसाः
सम्बोधनम्सकृन्नाराशंस सकृन्नाराशंसौ सकृन्नाराशंसाः
द्वितीयासकृन्नाराशंसम् सकृन्नाराशंसौ सकृन्नाराशंसान्
तृतीयासकृन्नाराशंसेन सकृन्नाराशंसाभ्याम् सकृन्नाराशंसैः सकृन्नाराशंसेभिः
चतुर्थीसकृन्नाराशंसाय सकृन्नाराशंसाभ्याम् सकृन्नाराशंसेभ्यः
पञ्चमीसकृन्नाराशंसात् सकृन्नाराशंसाभ्याम् सकृन्नाराशंसेभ्यः
षष्ठीसकृन्नाराशंसस्य सकृन्नाराशंसयोः सकृन्नाराशंसानाम्
सप्तमीसकृन्नाराशंसे सकृन्नाराशंसयोः सकृन्नाराशंसेषु

समास सकृन्नाराशंस

अव्यय ॰सकृन्नाराशंसम् ॰सकृन्नाराशंसात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria