Declension table of ?sajjanamaṇḍana

Deva

NeuterSingularDualPlural
Nominativesajjanamaṇḍanam sajjanamaṇḍane sajjanamaṇḍanāni
Vocativesajjanamaṇḍana sajjanamaṇḍane sajjanamaṇḍanāni
Accusativesajjanamaṇḍanam sajjanamaṇḍane sajjanamaṇḍanāni
Instrumentalsajjanamaṇḍanena sajjanamaṇḍanābhyām sajjanamaṇḍanaiḥ
Dativesajjanamaṇḍanāya sajjanamaṇḍanābhyām sajjanamaṇḍanebhyaḥ
Ablativesajjanamaṇḍanāt sajjanamaṇḍanābhyām sajjanamaṇḍanebhyaḥ
Genitivesajjanamaṇḍanasya sajjanamaṇḍanayoḥ sajjanamaṇḍanānām
Locativesajjanamaṇḍane sajjanamaṇḍanayoḥ sajjanamaṇḍaneṣu

Compound sajjanamaṇḍana -

Adverb -sajjanamaṇḍanam -sajjanamaṇḍanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria