सुबन्तावली ?सज्जनमण्डन

Roma

नपुंसकम्एकद्विबहु
प्रथमासज्जनमण्डनम् सज्जनमण्डने सज्जनमण्डनानि
सम्बोधनम्सज्जनमण्डन सज्जनमण्डने सज्जनमण्डनानि
द्वितीयासज्जनमण्डनम् सज्जनमण्डने सज्जनमण्डनानि
तृतीयासज्जनमण्डनेन सज्जनमण्डनाभ्याम् सज्जनमण्डनैः
चतुर्थीसज्जनमण्डनाय सज्जनमण्डनाभ्याम् सज्जनमण्डनेभ्यः
पञ्चमीसज्जनमण्डनात् सज्जनमण्डनाभ्याम् सज्जनमण्डनेभ्यः
षष्ठीसज्जनमण्डनस्य सज्जनमण्डनयोः सज्जनमण्डनानाम्
सप्तमीसज्जनमण्डने सज्जनमण्डनयोः सज्जनमण्डनेषु

समास सज्जनमण्डन

अव्यय ॰सज्जनमण्डनम् ॰सज्जनमण्डनात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria