Declension table of ?sajjanagarhita

Deva

NeuterSingularDualPlural
Nominativesajjanagarhitam sajjanagarhite sajjanagarhitāni
Vocativesajjanagarhita sajjanagarhite sajjanagarhitāni
Accusativesajjanagarhitam sajjanagarhite sajjanagarhitāni
Instrumentalsajjanagarhitena sajjanagarhitābhyām sajjanagarhitaiḥ
Dativesajjanagarhitāya sajjanagarhitābhyām sajjanagarhitebhyaḥ
Ablativesajjanagarhitāt sajjanagarhitābhyām sajjanagarhitebhyaḥ
Genitivesajjanagarhitasya sajjanagarhitayoḥ sajjanagarhitānām
Locativesajjanagarhite sajjanagarhitayoḥ sajjanagarhiteṣu

Compound sajjanagarhita -

Adverb -sajjanagarhitam -sajjanagarhitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria