सुबन्तावली ?सज्जनगर्हित

Roma

नपुंसकम्एकद्विबहु
प्रथमासज्जनगर्हितम् सज्जनगर्हिते सज्जनगर्हितानि
सम्बोधनम्सज्जनगर्हित सज्जनगर्हिते सज्जनगर्हितानि
द्वितीयासज्जनगर्हितम् सज्जनगर्हिते सज्जनगर्हितानि
तृतीयासज्जनगर्हितेन सज्जनगर्हिताभ्याम् सज्जनगर्हितैः
चतुर्थीसज्जनगर्हिताय सज्जनगर्हिताभ्याम् सज्जनगर्हितेभ्यः
पञ्चमीसज्जनगर्हितात् सज्जनगर्हिताभ्याम् सज्जनगर्हितेभ्यः
षष्ठीसज्जनगर्हितस्य सज्जनगर्हितयोः सज्जनगर्हितानाम्
सप्तमीसज्जनगर्हिते सज्जनगर्हितयोः सज्जनगर्हितेषु

समास सज्जनगर्हित

अव्यय ॰सज्जनगर्हितम् ॰सज्जनगर्हितात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria