Declension table of ?sajjanacittavallabha

Deva

NeuterSingularDualPlural
Nominativesajjanacittavallabham sajjanacittavallabhe sajjanacittavallabhāni
Vocativesajjanacittavallabha sajjanacittavallabhe sajjanacittavallabhāni
Accusativesajjanacittavallabham sajjanacittavallabhe sajjanacittavallabhāni
Instrumentalsajjanacittavallabhena sajjanacittavallabhābhyām sajjanacittavallabhaiḥ
Dativesajjanacittavallabhāya sajjanacittavallabhābhyām sajjanacittavallabhebhyaḥ
Ablativesajjanacittavallabhāt sajjanacittavallabhābhyām sajjanacittavallabhebhyaḥ
Genitivesajjanacittavallabhasya sajjanacittavallabhayoḥ sajjanacittavallabhānām
Locativesajjanacittavallabhe sajjanacittavallabhayoḥ sajjanacittavallabheṣu

Compound sajjanacittavallabha -

Adverb -sajjanacittavallabham -sajjanacittavallabhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria