सुबन्तावली ?सज्जनचित्तवल्लभ

Roma

नपुंसकम्एकद्विबहु
प्रथमासज्जनचित्तवल्लभम् सज्जनचित्तवल्लभे सज्जनचित्तवल्लभानि
सम्बोधनम्सज्जनचित्तवल्लभ सज्जनचित्तवल्लभे सज्जनचित्तवल्लभानि
द्वितीयासज्जनचित्तवल्लभम् सज्जनचित्तवल्लभे सज्जनचित्तवल्लभानि
तृतीयासज्जनचित्तवल्लभेन सज्जनचित्तवल्लभाभ्याम् सज्जनचित्तवल्लभैः
चतुर्थीसज्जनचित्तवल्लभाय सज्जनचित्तवल्लभाभ्याम् सज्जनचित्तवल्लभेभ्यः
पञ्चमीसज्जनचित्तवल्लभात् सज्जनचित्तवल्लभाभ्याम् सज्जनचित्तवल्लभेभ्यः
षष्ठीसज्जनचित्तवल्लभस्य सज्जनचित्तवल्लभयोः सज्जनचित्तवल्लभानाम्
सप्तमीसज्जनचित्तवल्लभे सज्जनचित्तवल्लभयोः सज्जनचित्तवल्लभेषु

समास सज्जनचित्तवल्लभ

अव्यय ॰सज्जनचित्तवल्लभम् ॰सज्जनचित्तवल्लभात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria