Declension table of saiṃhikeya

Deva

MasculineSingularDualPlural
Nominativesaiṃhikeyaḥ saiṃhikeyau saiṃhikeyāḥ
Vocativesaiṃhikeya saiṃhikeyau saiṃhikeyāḥ
Accusativesaiṃhikeyam saiṃhikeyau saiṃhikeyān
Instrumentalsaiṃhikeyena saiṃhikeyābhyām saiṃhikeyaiḥ saiṃhikeyebhiḥ
Dativesaiṃhikeyāya saiṃhikeyābhyām saiṃhikeyebhyaḥ
Ablativesaiṃhikeyāt saiṃhikeyābhyām saiṃhikeyebhyaḥ
Genitivesaiṃhikeyasya saiṃhikeyayoḥ saiṃhikeyānām
Locativesaiṃhikeye saiṃhikeyayoḥ saiṃhikeyeṣu

Compound saiṃhikeya -

Adverb -saiṃhikeyam -saiṃhikeyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria