Declension table of saiṃhika

Deva

MasculineSingularDualPlural
Nominativesaiṃhikaḥ saiṃhikau saiṃhikāḥ
Vocativesaiṃhika saiṃhikau saiṃhikāḥ
Accusativesaiṃhikam saiṃhikau saiṃhikān
Instrumentalsaiṃhikena saiṃhikābhyām saiṃhikaiḥ saiṃhikebhiḥ
Dativesaiṃhikāya saiṃhikābhyām saiṃhikebhyaḥ
Ablativesaiṃhikāt saiṃhikābhyām saiṃhikebhyaḥ
Genitivesaiṃhikasya saiṃhikayoḥ saiṃhikānām
Locativesaiṃhike saiṃhikayoḥ saiṃhikeṣu

Compound saiṃhika -

Adverb -saiṃhikam -saiṃhikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria