Declension table of saiṃhala

Deva

NeuterSingularDualPlural
Nominativesaiṃhalam saiṃhale saiṃhalāni
Vocativesaiṃhala saiṃhale saiṃhalāni
Accusativesaiṃhalam saiṃhale saiṃhalāni
Instrumentalsaiṃhalena saiṃhalābhyām saiṃhalaiḥ
Dativesaiṃhalāya saiṃhalābhyām saiṃhalebhyaḥ
Ablativesaiṃhalāt saiṃhalābhyām saiṃhalebhyaḥ
Genitivesaiṃhalasya saiṃhalayoḥ saiṃhalānām
Locativesaiṃhale saiṃhalayoḥ saiṃhaleṣu

Compound saiṃhala -

Adverb -saiṃhalam -saiṃhalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria