Declension table of ?saiṃhakarṇa

Deva

MasculineSingularDualPlural
Nominativesaiṃhakarṇaḥ saiṃhakarṇau saiṃhakarṇāḥ
Vocativesaiṃhakarṇa saiṃhakarṇau saiṃhakarṇāḥ
Accusativesaiṃhakarṇam saiṃhakarṇau saiṃhakarṇān
Instrumentalsaiṃhakarṇena saiṃhakarṇābhyām saiṃhakarṇaiḥ saiṃhakarṇebhiḥ
Dativesaiṃhakarṇāya saiṃhakarṇābhyām saiṃhakarṇebhyaḥ
Ablativesaiṃhakarṇāt saiṃhakarṇābhyām saiṃhakarṇebhyaḥ
Genitivesaiṃhakarṇasya saiṃhakarṇayoḥ saiṃhakarṇānām
Locativesaiṃhakarṇe saiṃhakarṇayoḥ saiṃhakarṇeṣu

Compound saiṃhakarṇa -

Adverb -saiṃhakarṇam -saiṃhakarṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria