सुबन्तावली ?सैंहकर्ण

Roma

पुमान्एकद्विबहु
प्रथमासैंहकर्णः सैंहकर्णौ सैंहकर्णाः
सम्बोधनम्सैंहकर्ण सैंहकर्णौ सैंहकर्णाः
द्वितीयासैंहकर्णम् सैंहकर्णौ सैंहकर्णान्
तृतीयासैंहकर्णेन सैंहकर्णाभ्याम् सैंहकर्णैः सैंहकर्णेभिः
चतुर्थीसैंहकर्णाय सैंहकर्णाभ्याम् सैंहकर्णेभ्यः
पञ्चमीसैंहकर्णात् सैंहकर्णाभ्याम् सैंहकर्णेभ्यः
षष्ठीसैंहकर्णस्य सैंहकर्णयोः सैंहकर्णानाम्
सप्तमीसैंहकर्णे सैंहकर्णयोः सैंहकर्णेषु

समास सैंहकर्ण

अव्यय ॰सैंहकर्णम् ॰सैंहकर्णात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria