Declension table of ?sahoḍhaja

Deva

NeuterSingularDualPlural
Nominativesahoḍhajam sahoḍhaje sahoḍhajāni
Vocativesahoḍhaja sahoḍhaje sahoḍhajāni
Accusativesahoḍhajam sahoḍhaje sahoḍhajāni
Instrumentalsahoḍhajena sahoḍhajābhyām sahoḍhajaiḥ
Dativesahoḍhajāya sahoḍhajābhyām sahoḍhajebhyaḥ
Ablativesahoḍhajāt sahoḍhajābhyām sahoḍhajebhyaḥ
Genitivesahoḍhajasya sahoḍhajayoḥ sahoḍhajānām
Locativesahoḍhaje sahoḍhajayoḥ sahoḍhajeṣu

Compound sahoḍhaja -

Adverb -sahoḍhajam -sahoḍhajāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria