सुबन्तावली ?सहोढज

Roma

नपुंसकम्एकद्विबहु
प्रथमासहोढजम् सहोढजे सहोढजानि
सम्बोधनम्सहोढज सहोढजे सहोढजानि
द्वितीयासहोढजम् सहोढजे सहोढजानि
तृतीयासहोढजेन सहोढजाभ्याम् सहोढजैः
चतुर्थीसहोढजाय सहोढजाभ्याम् सहोढजेभ्यः
पञ्चमीसहोढजात् सहोढजाभ्याम् सहोढजेभ्यः
षष्ठीसहोढजस्य सहोढजयोः सहोढजानाम्
सप्तमीसहोढजे सहोढजयोः सहोढजेषु

समास सहोढज

अव्यय ॰सहोढजम् ॰सहोढजात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria