Declension table of ?sahemakakṣyā

Deva

FeminineSingularDualPlural
Nominativesahemakakṣyā sahemakakṣye sahemakakṣyāḥ
Vocativesahemakakṣye sahemakakṣye sahemakakṣyāḥ
Accusativesahemakakṣyām sahemakakṣye sahemakakṣyāḥ
Instrumentalsahemakakṣyayā sahemakakṣyābhyām sahemakakṣyābhiḥ
Dativesahemakakṣyāyai sahemakakṣyābhyām sahemakakṣyābhyaḥ
Ablativesahemakakṣyāyāḥ sahemakakṣyābhyām sahemakakṣyābhyaḥ
Genitivesahemakakṣyāyāḥ sahemakakṣyayoḥ sahemakakṣyāṇām
Locativesahemakakṣyāyām sahemakakṣyayoḥ sahemakakṣyāsu

Adverb -sahemakakṣyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria