सुबन्तावली ?सहेमकक्ष्या

Roma

स्त्रीएकद्विबहु
प्रथमासहेमकक्ष्या सहेमकक्ष्ये सहेमकक्ष्याः
सम्बोधनम्सहेमकक्ष्ये सहेमकक्ष्ये सहेमकक्ष्याः
द्वितीयासहेमकक्ष्याम् सहेमकक्ष्ये सहेमकक्ष्याः
तृतीयासहेमकक्ष्यया सहेमकक्ष्याभ्याम् सहेमकक्ष्याभिः
चतुर्थीसहेमकक्ष्यायै सहेमकक्ष्याभ्याम् सहेमकक्ष्याभ्यः
पञ्चमीसहेमकक्ष्यायाः सहेमकक्ष्याभ्याम् सहेमकक्ष्याभ्यः
षष्ठीसहेमकक्ष्यायाः सहेमकक्ष्ययोः सहेमकक्ष्याणाम्
सप्तमीसहेमकक्ष्यायाम् सहेमकक्ष्ययोः सहेमकक्ष्यासु

अव्यय ॰सहेमकक्ष्यम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria