Declension table of ?sahatva

Deva

NeuterSingularDualPlural
Nominativesahatvam sahatve sahatvāni
Vocativesahatva sahatve sahatvāni
Accusativesahatvam sahatve sahatvāni
Instrumentalsahatvena sahatvābhyām sahatvaiḥ
Dativesahatvāya sahatvābhyām sahatvebhyaḥ
Ablativesahatvāt sahatvābhyām sahatvebhyaḥ
Genitivesahatvasya sahatvayoḥ sahatvānām
Locativesahatve sahatvayoḥ sahatveṣu

Compound sahatva -

Adverb -sahatvam -sahatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria