सुबन्तावली ?सहत्व

Roma

नपुंसकम्एकद्विबहु
प्रथमासहत्वम् सहत्वे सहत्वानि
सम्बोधनम्सहत्व सहत्वे सहत्वानि
द्वितीयासहत्वम् सहत्वे सहत्वानि
तृतीयासहत्वेन सहत्वाभ्याम् सहत्वैः
चतुर्थीसहत्वाय सहत्वाभ्याम् सहत्वेभ्यः
पञ्चमीसहत्वात् सहत्वाभ्याम् सहत्वेभ्यः
षष्ठीसहत्वस्य सहत्वयोः सहत्वानाम्
सप्तमीसहत्वे सहत्वयोः सहत्वेषु

समास सहत्व

अव्यय ॰सहत्वम् ॰सहत्वात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria