Declension table of ?sahasrekṣaṇa

Deva

MasculineSingularDualPlural
Nominativesahasrekṣaṇaḥ sahasrekṣaṇau sahasrekṣaṇāḥ
Vocativesahasrekṣaṇa sahasrekṣaṇau sahasrekṣaṇāḥ
Accusativesahasrekṣaṇam sahasrekṣaṇau sahasrekṣaṇān
Instrumentalsahasrekṣaṇena sahasrekṣaṇābhyām sahasrekṣaṇaiḥ sahasrekṣaṇebhiḥ
Dativesahasrekṣaṇāya sahasrekṣaṇābhyām sahasrekṣaṇebhyaḥ
Ablativesahasrekṣaṇāt sahasrekṣaṇābhyām sahasrekṣaṇebhyaḥ
Genitivesahasrekṣaṇasya sahasrekṣaṇayoḥ sahasrekṣaṇānām
Locativesahasrekṣaṇe sahasrekṣaṇayoḥ sahasrekṣaṇeṣu

Compound sahasrekṣaṇa -

Adverb -sahasrekṣaṇam -sahasrekṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria