सुबन्तावली ?सहस्रेक्षण

Roma

पुमान्एकद्विबहु
प्रथमासहस्रेक्षणः सहस्रेक्षणौ सहस्रेक्षणाः
सम्बोधनम्सहस्रेक्षण सहस्रेक्षणौ सहस्रेक्षणाः
द्वितीयासहस्रेक्षणम् सहस्रेक्षणौ सहस्रेक्षणान्
तृतीयासहस्रेक्षणेन सहस्रेक्षणाभ्याम् सहस्रेक्षणैः सहस्रेक्षणेभिः
चतुर्थीसहस्रेक्षणाय सहस्रेक्षणाभ्याम् सहस्रेक्षणेभ्यः
पञ्चमीसहस्रेक्षणात् सहस्रेक्षणाभ्याम् सहस्रेक्षणेभ्यः
षष्ठीसहस्रेक्षणस्य सहस्रेक्षणयोः सहस्रेक्षणानाम्
सप्तमीसहस्रेक्षणे सहस्रेक्षणयोः सहस्रेक्षणेषु

समास सहस्रेक्षण

अव्यय ॰सहस्रेक्षणम् ॰सहस्रेक्षणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria