Declension table of ?sahasrasaṅkhyāka

Deva

NeuterSingularDualPlural
Nominativesahasrasaṅkhyākam sahasrasaṅkhyāke sahasrasaṅkhyākāni
Vocativesahasrasaṅkhyāka sahasrasaṅkhyāke sahasrasaṅkhyākāni
Accusativesahasrasaṅkhyākam sahasrasaṅkhyāke sahasrasaṅkhyākāni
Instrumentalsahasrasaṅkhyākena sahasrasaṅkhyākābhyām sahasrasaṅkhyākaiḥ
Dativesahasrasaṅkhyākāya sahasrasaṅkhyākābhyām sahasrasaṅkhyākebhyaḥ
Ablativesahasrasaṅkhyākāt sahasrasaṅkhyākābhyām sahasrasaṅkhyākebhyaḥ
Genitivesahasrasaṅkhyākasya sahasrasaṅkhyākayoḥ sahasrasaṅkhyākānām
Locativesahasrasaṅkhyāke sahasrasaṅkhyākayoḥ sahasrasaṅkhyākeṣu

Compound sahasrasaṅkhyāka -

Adverb -sahasrasaṅkhyākam -sahasrasaṅkhyākāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria