सुबन्तावली ?सहस्रसङ्ख्याक

Roma

नपुंसकम्एकद्विबहु
प्रथमासहस्रसङ्ख्याकम् सहस्रसङ्ख्याके सहस्रसङ्ख्याकानि
सम्बोधनम्सहस्रसङ्ख्याक सहस्रसङ्ख्याके सहस्रसङ्ख्याकानि
द्वितीयासहस्रसङ्ख्याकम् सहस्रसङ्ख्याके सहस्रसङ्ख्याकानि
तृतीयासहस्रसङ्ख्याकेन सहस्रसङ्ख्याकाभ्याम् सहस्रसङ्ख्याकैः
चतुर्थीसहस्रसङ्ख्याकाय सहस्रसङ्ख्याकाभ्याम् सहस्रसङ्ख्याकेभ्यः
पञ्चमीसहस्रसङ्ख्याकात् सहस्रसङ्ख्याकाभ्याम् सहस्रसङ्ख्याकेभ्यः
षष्ठीसहस्रसङ्ख्याकस्य सहस्रसङ्ख्याकयोः सहस्रसङ्ख्याकानाम्
सप्तमीसहस्रसङ्ख्याके सहस्रसङ्ख्याकयोः सहस्रसङ्ख्याकेषु

समास सहस्रसङ्ख्याक

अव्यय ॰सहस्रसङ्ख्याकम् ॰सहस्रसङ्ख्याकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria