Declension table of ?sahasrasaṅkhya

Deva

MasculineSingularDualPlural
Nominativesahasrasaṅkhyaḥ sahasrasaṅkhyau sahasrasaṅkhyāḥ
Vocativesahasrasaṅkhya sahasrasaṅkhyau sahasrasaṅkhyāḥ
Accusativesahasrasaṅkhyam sahasrasaṅkhyau sahasrasaṅkhyān
Instrumentalsahasrasaṅkhyena sahasrasaṅkhyābhyām sahasrasaṅkhyaiḥ sahasrasaṅkhyebhiḥ
Dativesahasrasaṅkhyāya sahasrasaṅkhyābhyām sahasrasaṅkhyebhyaḥ
Ablativesahasrasaṅkhyāt sahasrasaṅkhyābhyām sahasrasaṅkhyebhyaḥ
Genitivesahasrasaṅkhyasya sahasrasaṅkhyayoḥ sahasrasaṅkhyānām
Locativesahasrasaṅkhye sahasrasaṅkhyayoḥ sahasrasaṅkhyeṣu

Compound sahasrasaṅkhya -

Adverb -sahasrasaṅkhyam -sahasrasaṅkhyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria