सुबन्तावली ?सहस्रसङ्ख्य

Roma

पुमान्एकद्विबहु
प्रथमासहस्रसङ्ख्यः सहस्रसङ्ख्यौ सहस्रसङ्ख्याः
सम्बोधनम्सहस्रसङ्ख्य सहस्रसङ्ख्यौ सहस्रसङ्ख्याः
द्वितीयासहस्रसङ्ख्यम् सहस्रसङ्ख्यौ सहस्रसङ्ख्यान्
तृतीयासहस्रसङ्ख्येन सहस्रसङ्ख्याभ्याम् सहस्रसङ्ख्यैः सहस्रसङ्ख्येभिः
चतुर्थीसहस्रसङ्ख्याय सहस्रसङ्ख्याभ्याम् सहस्रसङ्ख्येभ्यः
पञ्चमीसहस्रसङ्ख्यात् सहस्रसङ्ख्याभ्याम् सहस्रसङ्ख्येभ्यः
षष्ठीसहस्रसङ्ख्यस्य सहस्रसङ्ख्ययोः सहस्रसङ्ख्यानाम्
सप्तमीसहस्रसङ्ख्ये सहस्रसङ्ख्ययोः सहस्रसङ्ख्येषु

समास सहस्रसङ्ख्य

अव्यय ॰सहस्रसङ्ख्यम् ॰सहस्रसङ्ख्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria