Declension table of ?sahasramūrdhaśravaṇākṣināsika

Deva

NeuterSingularDualPlural
Nominativesahasramūrdhaśravaṇākṣināsikam sahasramūrdhaśravaṇākṣināsike sahasramūrdhaśravaṇākṣināsikāni
Vocativesahasramūrdhaśravaṇākṣināsika sahasramūrdhaśravaṇākṣināsike sahasramūrdhaśravaṇākṣināsikāni
Accusativesahasramūrdhaśravaṇākṣināsikam sahasramūrdhaśravaṇākṣināsike sahasramūrdhaśravaṇākṣināsikāni
Instrumentalsahasramūrdhaśravaṇākṣināsikena sahasramūrdhaśravaṇākṣināsikābhyām sahasramūrdhaśravaṇākṣināsikaiḥ
Dativesahasramūrdhaśravaṇākṣināsikāya sahasramūrdhaśravaṇākṣināsikābhyām sahasramūrdhaśravaṇākṣināsikebhyaḥ
Ablativesahasramūrdhaśravaṇākṣināsikāt sahasramūrdhaśravaṇākṣināsikābhyām sahasramūrdhaśravaṇākṣināsikebhyaḥ
Genitivesahasramūrdhaśravaṇākṣināsikasya sahasramūrdhaśravaṇākṣināsikayoḥ sahasramūrdhaśravaṇākṣināsikānām
Locativesahasramūrdhaśravaṇākṣināsike sahasramūrdhaśravaṇākṣināsikayoḥ sahasramūrdhaśravaṇākṣināsikeṣu

Compound sahasramūrdhaśravaṇākṣināsika -

Adverb -sahasramūrdhaśravaṇākṣināsikam -sahasramūrdhaśravaṇākṣināsikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria