सुबन्तावली ?सहस्रमूर्धश्रवणाक्षिनासिक

Roma

नपुंसकम्एकद्विबहु
प्रथमासहस्रमूर्धश्रवणाक्षिनासिकम् सहस्रमूर्धश्रवणाक्षिनासिके सहस्रमूर्धश्रवणाक्षिनासिकानि
सम्बोधनम्सहस्रमूर्धश्रवणाक्षिनासिक सहस्रमूर्धश्रवणाक्षिनासिके सहस्रमूर्धश्रवणाक्षिनासिकानि
द्वितीयासहस्रमूर्धश्रवणाक्षिनासिकम् सहस्रमूर्धश्रवणाक्षिनासिके सहस्रमूर्धश्रवणाक्षिनासिकानि
तृतीयासहस्रमूर्धश्रवणाक्षिनासिकेन सहस्रमूर्धश्रवणाक्षिनासिकाभ्याम् सहस्रमूर्धश्रवणाक्षिनासिकैः
चतुर्थीसहस्रमूर्धश्रवणाक्षिनासिकाय सहस्रमूर्धश्रवणाक्षिनासिकाभ्याम् सहस्रमूर्धश्रवणाक्षिनासिकेभ्यः
पञ्चमीसहस्रमूर्धश्रवणाक्षिनासिकात् सहस्रमूर्धश्रवणाक्षिनासिकाभ्याम् सहस्रमूर्धश्रवणाक्षिनासिकेभ्यः
षष्ठीसहस्रमूर्धश्रवणाक्षिनासिकस्य सहस्रमूर्धश्रवणाक्षिनासिकयोः सहस्रमूर्धश्रवणाक्षिनासिकानाम्
सप्तमीसहस्रमूर्धश्रवणाक्षिनासिके सहस्रमूर्धश्रवणाक्षिनासिकयोः सहस्रमूर्धश्रवणाक्षिनासिकेषु

समास सहस्रमूर्धश्रवणाक्षिनासिक

अव्यय ॰सहस्रमूर्धश्रवणाक्षिनासिकम् ॰सहस्रमूर्धश्रवणाक्षिनासिकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria