Declension table of ?sahasrambhara

Deva

MasculineSingularDualPlural
Nominativesahasrambharaḥ sahasrambharau sahasrambharāḥ
Vocativesahasrambhara sahasrambharau sahasrambharāḥ
Accusativesahasrambharam sahasrambharau sahasrambharān
Instrumentalsahasrambhareṇa sahasrambharābhyām sahasrambharaiḥ sahasrambharebhiḥ
Dativesahasrambharāya sahasrambharābhyām sahasrambharebhyaḥ
Ablativesahasrambharāt sahasrambharābhyām sahasrambharebhyaḥ
Genitivesahasrambharasya sahasrambharayoḥ sahasrambharāṇām
Locativesahasrambhare sahasrambharayoḥ sahasrambhareṣu

Compound sahasrambhara -

Adverb -sahasrambharam -sahasrambharāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria