सुबन्तावली ?सहस्रम्भर

Roma

पुमान्एकद्विबहु
प्रथमासहस्रम्भरः सहस्रम्भरौ सहस्रम्भराः
सम्बोधनम्सहस्रम्भर सहस्रम्भरौ सहस्रम्भराः
द्वितीयासहस्रम्भरम् सहस्रम्भरौ सहस्रम्भरान्
तृतीयासहस्रम्भरेण सहस्रम्भराभ्याम् सहस्रम्भरैः सहस्रम्भरेभिः
चतुर्थीसहस्रम्भराय सहस्रम्भराभ्याम् सहस्रम्भरेभ्यः
पञ्चमीसहस्रम्भरात् सहस्रम्भराभ्याम् सहस्रम्भरेभ्यः
षष्ठीसहस्रम्भरस्य सहस्रम्भरयोः सहस्रम्भराणाम्
सप्तमीसहस्रम्भरे सहस्रम्भरयोः सहस्रम्भरेषु

समास सहस्रम्भर

अव्यय ॰सहस्रम्भरम् ॰सहस्रम्भरात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria