Declension table of ?sahasrakuṇapa

Deva

MasculineSingularDualPlural
Nominativesahasrakuṇapaḥ sahasrakuṇapau sahasrakuṇapāḥ
Vocativesahasrakuṇapa sahasrakuṇapau sahasrakuṇapāḥ
Accusativesahasrakuṇapam sahasrakuṇapau sahasrakuṇapān
Instrumentalsahasrakuṇapena sahasrakuṇapābhyām sahasrakuṇapaiḥ sahasrakuṇapebhiḥ
Dativesahasrakuṇapāya sahasrakuṇapābhyām sahasrakuṇapebhyaḥ
Ablativesahasrakuṇapāt sahasrakuṇapābhyām sahasrakuṇapebhyaḥ
Genitivesahasrakuṇapasya sahasrakuṇapayoḥ sahasrakuṇapānām
Locativesahasrakuṇape sahasrakuṇapayoḥ sahasrakuṇapeṣu

Compound sahasrakuṇapa -

Adverb -sahasrakuṇapam -sahasrakuṇapāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria