सुबन्तावली ?सहस्रकुणप

Roma

पुमान्एकद्विबहु
प्रथमासहस्रकुणपः सहस्रकुणपौ सहस्रकुणपाः
सम्बोधनम्सहस्रकुणप सहस्रकुणपौ सहस्रकुणपाः
द्वितीयासहस्रकुणपम् सहस्रकुणपौ सहस्रकुणपान्
तृतीयासहस्रकुणपेन सहस्रकुणपाभ्याम् सहस्रकुणपैः सहस्रकुणपेभिः
चतुर्थीसहस्रकुणपाय सहस्रकुणपाभ्याम् सहस्रकुणपेभ्यः
पञ्चमीसहस्रकुणपात् सहस्रकुणपाभ्याम् सहस्रकुणपेभ्यः
षष्ठीसहस्रकुणपस्य सहस्रकुणपयोः सहस्रकुणपानाम्
सप्तमीसहस्रकुणपे सहस्रकुणपयोः सहस्रकुणपेषु

समास सहस्रकुणप

अव्यय ॰सहस्रकुणपम् ॰सहस्रकुणपात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria