Declension table of ?sahasrakavaca

Deva

MasculineSingularDualPlural
Nominativesahasrakavacaḥ sahasrakavacau sahasrakavacāḥ
Vocativesahasrakavaca sahasrakavacau sahasrakavacāḥ
Accusativesahasrakavacam sahasrakavacau sahasrakavacān
Instrumentalsahasrakavacena sahasrakavacābhyām sahasrakavacaiḥ sahasrakavacebhiḥ
Dativesahasrakavacāya sahasrakavacābhyām sahasrakavacebhyaḥ
Ablativesahasrakavacāt sahasrakavacābhyām sahasrakavacebhyaḥ
Genitivesahasrakavacasya sahasrakavacayoḥ sahasrakavacānām
Locativesahasrakavace sahasrakavacayoḥ sahasrakavaceṣu

Compound sahasrakavaca -

Adverb -sahasrakavacam -sahasrakavacāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria