सुबन्तावली ?सहस्रकवच

Roma

पुमान्एकद्विबहु
प्रथमासहस्रकवचः सहस्रकवचौ सहस्रकवचाः
सम्बोधनम्सहस्रकवच सहस्रकवचौ सहस्रकवचाः
द्वितीयासहस्रकवचम् सहस्रकवचौ सहस्रकवचान्
तृतीयासहस्रकवचेन सहस्रकवचाभ्याम् सहस्रकवचैः सहस्रकवचेभिः
चतुर्थीसहस्रकवचाय सहस्रकवचाभ्याम् सहस्रकवचेभ्यः
पञ्चमीसहस्रकवचात् सहस्रकवचाभ्याम् सहस्रकवचेभ्यः
षष्ठीसहस्रकवचस्य सहस्रकवचयोः सहस्रकवचानाम्
सप्तमीसहस्रकवचे सहस्रकवचयोः सहस्रकवचेषु

समास सहस्रकवच

अव्यय ॰सहस्रकवचम् ॰सहस्रकवचात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria