Declension table of ?sahasragodānapaddhati

Deva

FeminineSingularDualPlural
Nominativesahasragodānapaddhatiḥ sahasragodānapaddhatī sahasragodānapaddhatayaḥ
Vocativesahasragodānapaddhate sahasragodānapaddhatī sahasragodānapaddhatayaḥ
Accusativesahasragodānapaddhatim sahasragodānapaddhatī sahasragodānapaddhatīḥ
Instrumentalsahasragodānapaddhatyā sahasragodānapaddhatibhyām sahasragodānapaddhatibhiḥ
Dativesahasragodānapaddhatyai sahasragodānapaddhataye sahasragodānapaddhatibhyām sahasragodānapaddhatibhyaḥ
Ablativesahasragodānapaddhatyāḥ sahasragodānapaddhateḥ sahasragodānapaddhatibhyām sahasragodānapaddhatibhyaḥ
Genitivesahasragodānapaddhatyāḥ sahasragodānapaddhateḥ sahasragodānapaddhatyoḥ sahasragodānapaddhatīnām
Locativesahasragodānapaddhatyām sahasragodānapaddhatau sahasragodānapaddhatyoḥ sahasragodānapaddhatiṣu

Compound sahasragodānapaddhati -

Adverb -sahasragodānapaddhati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria