सुबन्तावली ?सहस्रगोदानपद्धति

Roma

स्त्रीएकद्विबहु
प्रथमासहस्रगोदानपद्धतिः सहस्रगोदानपद्धती सहस्रगोदानपद्धतयः
सम्बोधनम्सहस्रगोदानपद्धते सहस्रगोदानपद्धती सहस्रगोदानपद्धतयः
द्वितीयासहस्रगोदानपद्धतिम् सहस्रगोदानपद्धती सहस्रगोदानपद्धतीः
तृतीयासहस्रगोदानपद्धत्या सहस्रगोदानपद्धतिभ्याम् सहस्रगोदानपद्धतिभिः
चतुर्थीसहस्रगोदानपद्धत्यै सहस्रगोदानपद्धतये सहस्रगोदानपद्धतिभ्याम् सहस्रगोदानपद्धतिभ्यः
पञ्चमीसहस्रगोदानपद्धत्याः सहस्रगोदानपद्धतेः सहस्रगोदानपद्धतिभ्याम् सहस्रगोदानपद्धतिभ्यः
षष्ठीसहस्रगोदानपद्धत्याः सहस्रगोदानपद्धतेः सहस्रगोदानपद्धत्योः सहस्रगोदानपद्धतीनाम्
सप्तमीसहस्रगोदानपद्धत्याम् सहस्रगोदानपद्धतौ सहस्रगोदानपद्धत्योः सहस्रगोदानपद्धतिषु

समास सहस्रगोदानपद्धति

अव्यय ॰सहस्रगोदानपद्धति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria