Declension table of ?sahasradakṣiṇa

Deva

NeuterSingularDualPlural
Nominativesahasradakṣiṇam sahasradakṣiṇe sahasradakṣiṇāni
Vocativesahasradakṣiṇa sahasradakṣiṇe sahasradakṣiṇāni
Accusativesahasradakṣiṇam sahasradakṣiṇe sahasradakṣiṇāni
Instrumentalsahasradakṣiṇena sahasradakṣiṇābhyām sahasradakṣiṇaiḥ
Dativesahasradakṣiṇāya sahasradakṣiṇābhyām sahasradakṣiṇebhyaḥ
Ablativesahasradakṣiṇāt sahasradakṣiṇābhyām sahasradakṣiṇebhyaḥ
Genitivesahasradakṣiṇasya sahasradakṣiṇayoḥ sahasradakṣiṇānām
Locativesahasradakṣiṇe sahasradakṣiṇayoḥ sahasradakṣiṇeṣu

Compound sahasradakṣiṇa -

Adverb -sahasradakṣiṇam -sahasradakṣiṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria