सुबन्तावली ?सहस्रदक्षिण

Roma

नपुंसकम्एकद्विबहु
प्रथमासहस्रदक्षिणम् सहस्रदक्षिणे सहस्रदक्षिणानि
सम्बोधनम्सहस्रदक्षिण सहस्रदक्षिणे सहस्रदक्षिणानि
द्वितीयासहस्रदक्षिणम् सहस्रदक्षिणे सहस्रदक्षिणानि
तृतीयासहस्रदक्षिणेन सहस्रदक्षिणाभ्याम् सहस्रदक्षिणैः
चतुर्थीसहस्रदक्षिणाय सहस्रदक्षिणाभ्याम् सहस्रदक्षिणेभ्यः
पञ्चमीसहस्रदक्षिणात् सहस्रदक्षिणाभ्याम् सहस्रदक्षिणेभ्यः
षष्ठीसहस्रदक्षिणस्य सहस्रदक्षिणयोः सहस्रदक्षिणानाम्
सप्तमीसहस्रदक्षिणे सहस्रदक्षिणयोः सहस्रदक्षिणेषु

समास सहस्रदक्षिण

अव्यय ॰सहस्रदक्षिणम् ॰सहस्रदक्षिणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria